Om Bhur Bhuvah Svah Tat Savitur Varenyam : Om bhur bhuvah svaha tat savitur varenyam bhargo devasya dheemahi dhiyo yonah prachodayaat.